Declension table of ?bahuramadhya

Deva

MasculineSingularDualPlural
Nominativebahuramadhyaḥ bahuramadhyau bahuramadhyāḥ
Vocativebahuramadhya bahuramadhyau bahuramadhyāḥ
Accusativebahuramadhyam bahuramadhyau bahuramadhyān
Instrumentalbahuramadhyena bahuramadhyābhyām bahuramadhyaiḥ bahuramadhyebhiḥ
Dativebahuramadhyāya bahuramadhyābhyām bahuramadhyebhyaḥ
Ablativebahuramadhyāt bahuramadhyābhyām bahuramadhyebhyaḥ
Genitivebahuramadhyasya bahuramadhyayoḥ bahuramadhyānām
Locativebahuramadhye bahuramadhyayoḥ bahuramadhyeṣu

Compound bahuramadhya -

Adverb -bahuramadhyam -bahuramadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria