Declension table of ?bahurāyaspoṣā

Deva

FeminineSingularDualPlural
Nominativebahurāyaspoṣā bahurāyaspoṣe bahurāyaspoṣāḥ
Vocativebahurāyaspoṣe bahurāyaspoṣe bahurāyaspoṣāḥ
Accusativebahurāyaspoṣām bahurāyaspoṣe bahurāyaspoṣāḥ
Instrumentalbahurāyaspoṣayā bahurāyaspoṣābhyām bahurāyaspoṣābhiḥ
Dativebahurāyaspoṣāyai bahurāyaspoṣābhyām bahurāyaspoṣābhyaḥ
Ablativebahurāyaspoṣāyāḥ bahurāyaspoṣābhyām bahurāyaspoṣābhyaḥ
Genitivebahurāyaspoṣāyāḥ bahurāyaspoṣayoḥ bahurāyaspoṣāṇām
Locativebahurāyaspoṣāyām bahurāyaspoṣayoḥ bahurāyaspoṣāsu

Adverb -bahurāyaspoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria