Declension table of ?bahuputratva

Deva

NeuterSingularDualPlural
Nominativebahuputratvam bahuputratve bahuputratvāni
Vocativebahuputratva bahuputratve bahuputratvāni
Accusativebahuputratvam bahuputratve bahuputratvāni
Instrumentalbahuputratvena bahuputratvābhyām bahuputratvaiḥ
Dativebahuputratvāya bahuputratvābhyām bahuputratvebhyaḥ
Ablativebahuputratvāt bahuputratvābhyām bahuputratvebhyaḥ
Genitivebahuputratvasya bahuputratvayoḥ bahuputratvānām
Locativebahuputratve bahuputratvayoḥ bahuputratveṣu

Compound bahuputratva -

Adverb -bahuputratvam -bahuputratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria