Declension table of ?bahupuṣpaprabālavat

Deva

MasculineSingularDualPlural
Nominativebahupuṣpaprabālavān bahupuṣpaprabālavantau bahupuṣpaprabālavantaḥ
Vocativebahupuṣpaprabālavan bahupuṣpaprabālavantau bahupuṣpaprabālavantaḥ
Accusativebahupuṣpaprabālavantam bahupuṣpaprabālavantau bahupuṣpaprabālavataḥ
Instrumentalbahupuṣpaprabālavatā bahupuṣpaprabālavadbhyām bahupuṣpaprabālavadbhiḥ
Dativebahupuṣpaprabālavate bahupuṣpaprabālavadbhyām bahupuṣpaprabālavadbhyaḥ
Ablativebahupuṣpaprabālavataḥ bahupuṣpaprabālavadbhyām bahupuṣpaprabālavadbhyaḥ
Genitivebahupuṣpaprabālavataḥ bahupuṣpaprabālavatoḥ bahupuṣpaprabālavatām
Locativebahupuṣpaprabālavati bahupuṣpaprabālavatoḥ bahupuṣpaprabālavatsu

Compound bahupuṣpaprabālavat -

Adverb -bahupuṣpaprabālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria