Declension table of ?bahupuṣpaphalopetā

Deva

FeminineSingularDualPlural
Nominativebahupuṣpaphalopetā bahupuṣpaphalopete bahupuṣpaphalopetāḥ
Vocativebahupuṣpaphalopete bahupuṣpaphalopete bahupuṣpaphalopetāḥ
Accusativebahupuṣpaphalopetām bahupuṣpaphalopete bahupuṣpaphalopetāḥ
Instrumentalbahupuṣpaphalopetayā bahupuṣpaphalopetābhyām bahupuṣpaphalopetābhiḥ
Dativebahupuṣpaphalopetāyai bahupuṣpaphalopetābhyām bahupuṣpaphalopetābhyaḥ
Ablativebahupuṣpaphalopetāyāḥ bahupuṣpaphalopetābhyām bahupuṣpaphalopetābhyaḥ
Genitivebahupuṣpaphalopetāyāḥ bahupuṣpaphalopetayoḥ bahupuṣpaphalopetānām
Locativebahupuṣpaphalopetāyām bahupuṣpaphalopetayoḥ bahupuṣpaphalopetāsu

Adverb -bahupuṣpaphalopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria