Declension table of ?bahupreyasī

Deva

MasculineSingularDualPlural
Nominativebahupreyasīḥ bahupreyasyā bahupreyasyaḥ
Vocativebahupreyasīḥ bahupreyasi bahupreyasyā bahupreyasyaḥ
Accusativebahupreyasyam bahupreyasyā bahupreyasyaḥ
Instrumentalbahupreyasyā bahupreyasībhyām bahupreyasībhiḥ
Dativebahupreyasye bahupreyasībhyām bahupreyasībhyaḥ
Ablativebahupreyasyaḥ bahupreyasībhyām bahupreyasībhyaḥ
Genitivebahupreyasyaḥ bahupreyasyoḥ bahupreyasīnām
Locativebahupreyasyi bahupreyasyām bahupreyasyoḥ bahupreyasīṣu

Compound bahupreyasi - bahupreyasī -

Adverb -bahupreyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria