Declension table of ?bahupravāha

Deva

NeuterSingularDualPlural
Nominativebahupravāham bahupravāhe bahupravāhāṇi
Vocativebahupravāha bahupravāhe bahupravāhāṇi
Accusativebahupravāham bahupravāhe bahupravāhāṇi
Instrumentalbahupravāheṇa bahupravāhābhyām bahupravāhaiḥ
Dativebahupravāhāya bahupravāhābhyām bahupravāhebhyaḥ
Ablativebahupravāhāt bahupravāhābhyām bahupravāhebhyaḥ
Genitivebahupravāhasya bahupravāhayoḥ bahupravāhāṇām
Locativebahupravāhe bahupravāhayoḥ bahupravāheṣu

Compound bahupravāha -

Adverb -bahupravāham -bahupravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria