Declension table of ?bahuprasū

Deva

FeminineSingularDualPlural
Nominativebahuprasūḥ bahuprasuvau bahuprasuvaḥ
Vocativebahuprasūḥ bahuprasu bahuprasuvau bahuprasuvaḥ
Accusativebahuprasuvam bahuprasuvau bahuprasuvaḥ
Instrumentalbahuprasuvā bahuprasūbhyām bahuprasūbhiḥ
Dativebahuprasuvai bahuprasuve bahuprasūbhyām bahuprasūbhyaḥ
Ablativebahuprasuvāḥ bahuprasuvaḥ bahuprasūbhyām bahuprasūbhyaḥ
Genitivebahuprasuvāḥ bahuprasuvaḥ bahuprasuvoḥ bahuprasūnām bahuprasuvām
Locativebahuprasuvi bahuprasuvām bahuprasuvoḥ bahuprasūṣu

Compound bahuprasū -

Adverb -bahuprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria