Declension table of ?bahuprajñānaśālin

Deva

MasculineSingularDualPlural
Nominativebahuprajñānaśālī bahuprajñānaśālinau bahuprajñānaśālinaḥ
Vocativebahuprajñānaśālin bahuprajñānaśālinau bahuprajñānaśālinaḥ
Accusativebahuprajñānaśālinam bahuprajñānaśālinau bahuprajñānaśālinaḥ
Instrumentalbahuprajñānaśālinā bahuprajñānaśālibhyām bahuprajñānaśālibhiḥ
Dativebahuprajñānaśāline bahuprajñānaśālibhyām bahuprajñānaśālibhyaḥ
Ablativebahuprajñānaśālinaḥ bahuprajñānaśālibhyām bahuprajñānaśālibhyaḥ
Genitivebahuprajñānaśālinaḥ bahuprajñānaśālinoḥ bahuprajñānaśālinām
Locativebahuprajñānaśālini bahuprajñānaśālinoḥ bahuprajñānaśāliṣu

Compound bahuprajñānaśāli -

Adverb -bahuprajñānaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria