Declension table of ?bahupada

Deva

NeuterSingularDualPlural
Nominativebahupadam bahupade bahupadāni
Vocativebahupada bahupade bahupadāni
Accusativebahupadam bahupade bahupadāni
Instrumentalbahupadena bahupadābhyām bahupadaiḥ
Dativebahupadāya bahupadābhyām bahupadebhyaḥ
Ablativebahupadāt bahupadābhyām bahupadebhyaḥ
Genitivebahupadasya bahupadayoḥ bahupadānām
Locativebahupade bahupadayoḥ bahupadeṣu

Compound bahupada -

Adverb -bahupadam -bahupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria