Declension table of ?bahunaiṣkika

Deva

MasculineSingularDualPlural
Nominativebahunaiṣkikaḥ bahunaiṣkikau bahunaiṣkikāḥ
Vocativebahunaiṣkika bahunaiṣkikau bahunaiṣkikāḥ
Accusativebahunaiṣkikam bahunaiṣkikau bahunaiṣkikān
Instrumentalbahunaiṣkikeṇa bahunaiṣkikābhyām bahunaiṣkikaiḥ bahunaiṣkikebhiḥ
Dativebahunaiṣkikāya bahunaiṣkikābhyām bahunaiṣkikebhyaḥ
Ablativebahunaiṣkikāt bahunaiṣkikābhyām bahunaiṣkikebhyaḥ
Genitivebahunaiṣkikasya bahunaiṣkikayoḥ bahunaiṣkikāṇām
Locativebahunaiṣkike bahunaiṣkikayoḥ bahunaiṣkikeṣu

Compound bahunaiṣkika -

Adverb -bahunaiṣkikam -bahunaiṣkikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria