Declension table of ?bahumūrdhan

Deva

NeuterSingularDualPlural
Nominativebahumūrdha bahumūrdhnī bahumūrdhanī bahumūrdhāni
Vocativebahumūrdhan bahumūrdha bahumūrdhnī bahumūrdhanī bahumūrdhāni
Accusativebahumūrdha bahumūrdhnī bahumūrdhanī bahumūrdhāni
Instrumentalbahumūrdhnā bahumūrdhabhyām bahumūrdhabhiḥ
Dativebahumūrdhne bahumūrdhabhyām bahumūrdhabhyaḥ
Ablativebahumūrdhnaḥ bahumūrdhabhyām bahumūrdhabhyaḥ
Genitivebahumūrdhnaḥ bahumūrdhnoḥ bahumūrdhnām
Locativebahumūrdhni bahumūrdhani bahumūrdhnoḥ bahumūrdhasu

Compound bahumūrdha -

Adverb -bahumūrdha -bahumūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria