Declension table of ?bahumūlaphalānvita

Deva

NeuterSingularDualPlural
Nominativebahumūlaphalānvitam bahumūlaphalānvite bahumūlaphalānvitāni
Vocativebahumūlaphalānvita bahumūlaphalānvite bahumūlaphalānvitāni
Accusativebahumūlaphalānvitam bahumūlaphalānvite bahumūlaphalānvitāni
Instrumentalbahumūlaphalānvitena bahumūlaphalānvitābhyām bahumūlaphalānvitaiḥ
Dativebahumūlaphalānvitāya bahumūlaphalānvitābhyām bahumūlaphalānvitebhyaḥ
Ablativebahumūlaphalānvitāt bahumūlaphalānvitābhyām bahumūlaphalānvitebhyaḥ
Genitivebahumūlaphalānvitasya bahumūlaphalānvitayoḥ bahumūlaphalānvitānām
Locativebahumūlaphalānvite bahumūlaphalānvitayoḥ bahumūlaphalānviteṣu

Compound bahumūlaphalānvita -

Adverb -bahumūlaphalānvitam -bahumūlaphalānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria