Declension table of ?bahumālyaphala

Deva

NeuterSingularDualPlural
Nominativebahumālyaphalam bahumālyaphale bahumālyaphalāni
Vocativebahumālyaphala bahumālyaphale bahumālyaphalāni
Accusativebahumālyaphalam bahumālyaphale bahumālyaphalāni
Instrumentalbahumālyaphalena bahumālyaphalābhyām bahumālyaphalaiḥ
Dativebahumālyaphalāya bahumālyaphalābhyām bahumālyaphalebhyaḥ
Ablativebahumālyaphalāt bahumālyaphalābhyām bahumālyaphalebhyaḥ
Genitivebahumālyaphalasya bahumālyaphalayoḥ bahumālyaphalānām
Locativebahumālyaphale bahumālyaphalayoḥ bahumālyaphaleṣu

Compound bahumālyaphala -

Adverb -bahumālyaphalam -bahumālyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria