Declension table of ?bahulīkariṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativebahulīkariṣṇu_ā bahulīkariṣṇu_e bahulīkariṣṇu_āḥ
Vocativebahulīkariṣṇu_e bahulīkariṣṇu_e bahulīkariṣṇu_āḥ
Accusativebahulīkariṣṇu_ām bahulīkariṣṇu_e bahulīkariṣṇu_āḥ
Instrumentalbahulīkariṣṇu_ayā bahulīkariṣṇu_ābhyām bahulīkariṣṇu_ābhiḥ
Dativebahulīkariṣṇu_āyai bahulīkariṣṇu_ābhyām bahulīkariṣṇu_ābhyaḥ
Ablativebahulīkariṣṇu_āyāḥ bahulīkariṣṇu_ābhyām bahulīkariṣṇu_ābhyaḥ
Genitivebahulīkariṣṇu_āyāḥ bahulīkariṣṇu_ayoḥ bahulīkariṣṇu_ānām
Locativebahulīkariṣṇu_āyām bahulīkariṣṇu_ayoḥ bahulīkariṣṇu_āsu

Adverb -bahulīkariṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria