Declension table of ?bahulīkāra

Deva

MasculineSingularDualPlural
Nominativebahulīkāraḥ bahulīkārau bahulīkārāḥ
Vocativebahulīkāra bahulīkārau bahulīkārāḥ
Accusativebahulīkāram bahulīkārau bahulīkārān
Instrumentalbahulīkāreṇa bahulīkārābhyām bahulīkāraiḥ bahulīkārebhiḥ
Dativebahulīkārāya bahulīkārābhyām bahulīkārebhyaḥ
Ablativebahulīkārāt bahulīkārābhyām bahulīkārebhyaḥ
Genitivebahulīkārasya bahulīkārayoḥ bahulīkārāṇām
Locativebahulīkāre bahulīkārayoḥ bahulīkāreṣu

Compound bahulīkāra -

Adverb -bahulīkāram -bahulīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria