Declension table of ?bahulīkṛta

Deva

NeuterSingularDualPlural
Nominativebahulīkṛtam bahulīkṛte bahulīkṛtāni
Vocativebahulīkṛta bahulīkṛte bahulīkṛtāni
Accusativebahulīkṛtam bahulīkṛte bahulīkṛtāni
Instrumentalbahulīkṛtena bahulīkṛtābhyām bahulīkṛtaiḥ
Dativebahulīkṛtāya bahulīkṛtābhyām bahulīkṛtebhyaḥ
Ablativebahulīkṛtāt bahulīkṛtābhyām bahulīkṛtebhyaḥ
Genitivebahulīkṛtasya bahulīkṛtayoḥ bahulīkṛtānām
Locativebahulīkṛte bahulīkṛtayoḥ bahulīkṛteṣu

Compound bahulīkṛta -

Adverb -bahulīkṛtam -bahulīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria