Declension table of ?bahulavarman

Deva

MasculineSingularDualPlural
Nominativebahulavarmā bahulavarmāṇau bahulavarmāṇaḥ
Vocativebahulavarman bahulavarmāṇau bahulavarmāṇaḥ
Accusativebahulavarmāṇam bahulavarmāṇau bahulavarmaṇaḥ
Instrumentalbahulavarmaṇā bahulavarmabhyām bahulavarmabhiḥ
Dativebahulavarmaṇe bahulavarmabhyām bahulavarmabhyaḥ
Ablativebahulavarmaṇaḥ bahulavarmabhyām bahulavarmabhyaḥ
Genitivebahulavarmaṇaḥ bahulavarmaṇoḥ bahulavarmaṇām
Locativebahulavarmaṇi bahulavarmaṇoḥ bahulavarmasu

Compound bahulavarma -

Adverb -bahulavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria