Declension table of ?bahulatṛṇa

Deva

NeuterSingularDualPlural
Nominativebahulatṛṇam bahulatṛṇe bahulatṛṇāni
Vocativebahulatṛṇa bahulatṛṇe bahulatṛṇāni
Accusativebahulatṛṇam bahulatṛṇe bahulatṛṇāni
Instrumentalbahulatṛṇena bahulatṛṇābhyām bahulatṛṇaiḥ
Dativebahulatṛṇāya bahulatṛṇābhyām bahulatṛṇebhyaḥ
Ablativebahulatṛṇāt bahulatṛṇābhyām bahulatṛṇebhyaḥ
Genitivebahulatṛṇasya bahulatṛṇayoḥ bahulatṛṇānām
Locativebahulatṛṇe bahulatṛṇayoḥ bahulatṛṇeṣu

Compound bahulatṛṇa -

Adverb -bahulatṛṇam -bahulatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria