Declension table of ?bahulāyāsa

Deva

NeuterSingularDualPlural
Nominativebahulāyāsam bahulāyāse bahulāyāsāni
Vocativebahulāyāsa bahulāyāse bahulāyāsāni
Accusativebahulāyāsam bahulāyāse bahulāyāsāni
Instrumentalbahulāyāsena bahulāyāsābhyām bahulāyāsaiḥ
Dativebahulāyāsāya bahulāyāsābhyām bahulāyāsebhyaḥ
Ablativebahulāyāsāt bahulāyāsābhyām bahulāyāsebhyaḥ
Genitivebahulāyāsasya bahulāyāsayoḥ bahulāyāsānām
Locativebahulāyāse bahulāyāsayoḥ bahulāyāseṣu

Compound bahulāyāsa -

Adverb -bahulāyāsam -bahulāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria