Declension table of ?bahukaraṇīya

Deva

NeuterSingularDualPlural
Nominativebahukaraṇīyam bahukaraṇīye bahukaraṇīyāni
Vocativebahukaraṇīya bahukaraṇīye bahukaraṇīyāni
Accusativebahukaraṇīyam bahukaraṇīye bahukaraṇīyāni
Instrumentalbahukaraṇīyena bahukaraṇīyābhyām bahukaraṇīyaiḥ
Dativebahukaraṇīyāya bahukaraṇīyābhyām bahukaraṇīyebhyaḥ
Ablativebahukaraṇīyāt bahukaraṇīyābhyām bahukaraṇīyebhyaḥ
Genitivebahukaraṇīyasya bahukaraṇīyayoḥ bahukaraṇīyānām
Locativebahukaraṇīye bahukaraṇīyayoḥ bahukaraṇīyeṣu

Compound bahukaraṇīya -

Adverb -bahukaraṇīyam -bahukaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria