Declension table of ?bahukalyāṇa

Deva

NeuterSingularDualPlural
Nominativebahukalyāṇam bahukalyāṇe bahukalyāṇāni
Vocativebahukalyāṇa bahukalyāṇe bahukalyāṇāni
Accusativebahukalyāṇam bahukalyāṇe bahukalyāṇāni
Instrumentalbahukalyāṇena bahukalyāṇābhyām bahukalyāṇaiḥ
Dativebahukalyāṇāya bahukalyāṇābhyām bahukalyāṇebhyaḥ
Ablativebahukalyāṇāt bahukalyāṇābhyām bahukalyāṇebhyaḥ
Genitivebahukalyāṇasya bahukalyāṇayoḥ bahukalyāṇānām
Locativebahukalyāṇe bahukalyāṇayoḥ bahukalyāṇeṣu

Compound bahukalyāṇa -

Adverb -bahukalyāṇam -bahukalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria