Declension table of ?bahukalyāṇa

Deva

MasculineSingularDualPlural
Nominativebahukalyāṇaḥ bahukalyāṇau bahukalyāṇāḥ
Vocativebahukalyāṇa bahukalyāṇau bahukalyāṇāḥ
Accusativebahukalyāṇam bahukalyāṇau bahukalyāṇān
Instrumentalbahukalyāṇena bahukalyāṇābhyām bahukalyāṇaiḥ bahukalyāṇebhiḥ
Dativebahukalyāṇāya bahukalyāṇābhyām bahukalyāṇebhyaḥ
Ablativebahukalyāṇāt bahukalyāṇābhyām bahukalyāṇebhyaḥ
Genitivebahukalyāṇasya bahukalyāṇayoḥ bahukalyāṇānām
Locativebahukalyāṇe bahukalyāṇayoḥ bahukalyāṇeṣu

Compound bahukalyāṇa -

Adverb -bahukalyāṇam -bahukalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria