Declension table of ?bahukalpa

Deva

NeuterSingularDualPlural
Nominativebahukalpam bahukalpe bahukalpāni
Vocativebahukalpa bahukalpe bahukalpāni
Accusativebahukalpam bahukalpe bahukalpāni
Instrumentalbahukalpena bahukalpābhyām bahukalpaiḥ
Dativebahukalpāya bahukalpābhyām bahukalpebhyaḥ
Ablativebahukalpāt bahukalpābhyām bahukalpebhyaḥ
Genitivebahukalpasya bahukalpayoḥ bahukalpānām
Locativebahukalpe bahukalpayoḥ bahukalpeṣu

Compound bahukalpa -

Adverb -bahukalpam -bahukalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria