Declension table of ?bahukaṇṭakā

Deva

FeminineSingularDualPlural
Nominativebahukaṇṭakā bahukaṇṭake bahukaṇṭakāḥ
Vocativebahukaṇṭake bahukaṇṭake bahukaṇṭakāḥ
Accusativebahukaṇṭakām bahukaṇṭake bahukaṇṭakāḥ
Instrumentalbahukaṇṭakayā bahukaṇṭakābhyām bahukaṇṭakābhiḥ
Dativebahukaṇṭakāyai bahukaṇṭakābhyām bahukaṇṭakābhyaḥ
Ablativebahukaṇṭakāyāḥ bahukaṇṭakābhyām bahukaṇṭakābhyaḥ
Genitivebahukaṇṭakāyāḥ bahukaṇṭakayoḥ bahukaṇṭakānām
Locativebahukaṇṭakāyām bahukaṇṭakayoḥ bahukaṇṭakāsu

Adverb -bahukaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria