Declension table of ?bahuka

Deva

NeuterSingularDualPlural
Nominativebahukam bahuke bahukāni
Vocativebahuka bahuke bahukāni
Accusativebahukam bahuke bahukāni
Instrumentalbahukena bahukābhyām bahukaiḥ
Dativebahukāya bahukābhyām bahukebhyaḥ
Ablativebahukāt bahukābhyām bahukebhyaḥ
Genitivebahukasya bahukayoḥ bahukānām
Locativebahuke bahukayoḥ bahukeṣu

Compound bahuka -

Adverb -bahukam -bahukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria