Declension table of ?bahuka

Deva

MasculineSingularDualPlural
Nominativebahukaḥ bahukau bahukāḥ
Vocativebahuka bahukau bahukāḥ
Accusativebahukam bahukau bahukān
Instrumentalbahukena bahukābhyām bahukaiḥ bahukebhiḥ
Dativebahukāya bahukābhyām bahukebhyaḥ
Ablativebahukāt bahukābhyām bahukebhyaḥ
Genitivebahukasya bahukayoḥ bahukānām
Locativebahuke bahukayoḥ bahukeṣu

Compound bahuka -

Adverb -bahukam -bahukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria