Declension table of ?bahukṛtya

Deva

MasculineSingularDualPlural
Nominativebahukṛtyaḥ bahukṛtyau bahukṛtyāḥ
Vocativebahukṛtya bahukṛtyau bahukṛtyāḥ
Accusativebahukṛtyam bahukṛtyau bahukṛtyān
Instrumentalbahukṛtyena bahukṛtyābhyām bahukṛtyaiḥ bahukṛtyebhiḥ
Dativebahukṛtyāya bahukṛtyābhyām bahukṛtyebhyaḥ
Ablativebahukṛtyāt bahukṛtyābhyām bahukṛtyebhyaḥ
Genitivebahukṛtyasya bahukṛtyayoḥ bahukṛtyānām
Locativebahukṛtye bahukṛtyayoḥ bahukṛtyeṣu

Compound bahukṛtya -

Adverb -bahukṛtyam -bahukṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria