Declension table of ?bahujña

Deva

NeuterSingularDualPlural
Nominativebahujñam bahujñe bahujñāni
Vocativebahujña bahujñe bahujñāni
Accusativebahujñam bahujñe bahujñāni
Instrumentalbahujñena bahujñābhyām bahujñaiḥ
Dativebahujñāya bahujñābhyām bahujñebhyaḥ
Ablativebahujñāt bahujñābhyām bahujñebhyaḥ
Genitivebahujñasya bahujñayoḥ bahujñānām
Locativebahujñe bahujñayoḥ bahujñeṣu

Compound bahujña -

Adverb -bahujñam -bahujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria