Declension table of ?bahuhiraṇya

Deva

NeuterSingularDualPlural
Nominativebahuhiraṇyam bahuhiraṇye bahuhiraṇyāni
Vocativebahuhiraṇya bahuhiraṇye bahuhiraṇyāni
Accusativebahuhiraṇyam bahuhiraṇye bahuhiraṇyāni
Instrumentalbahuhiraṇyena bahuhiraṇyābhyām bahuhiraṇyaiḥ
Dativebahuhiraṇyāya bahuhiraṇyābhyām bahuhiraṇyebhyaḥ
Ablativebahuhiraṇyāt bahuhiraṇyābhyām bahuhiraṇyebhyaḥ
Genitivebahuhiraṇyasya bahuhiraṇyayoḥ bahuhiraṇyānām
Locativebahuhiraṇye bahuhiraṇyayoḥ bahuhiraṇyeṣu

Compound bahuhiraṇya -

Adverb -bahuhiraṇyam -bahuhiraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria