Declension table of ?bahuguṇa

Deva

NeuterSingularDualPlural
Nominativebahuguṇam bahuguṇe bahuguṇāni
Vocativebahuguṇa bahuguṇe bahuguṇāni
Accusativebahuguṇam bahuguṇe bahuguṇāni
Instrumentalbahuguṇena bahuguṇābhyām bahuguṇaiḥ
Dativebahuguṇāya bahuguṇābhyām bahuguṇebhyaḥ
Ablativebahuguṇāt bahuguṇābhyām bahuguṇebhyaḥ
Genitivebahuguṇasya bahuguṇayoḥ bahuguṇānām
Locativebahuguṇe bahuguṇayoḥ bahuguṇeṣu

Compound bahuguṇa -

Adverb -bahuguṇam -bahuguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria