Declension table of ?bahugu

Deva

NeuterSingularDualPlural
Nominativebahugu bahugunī bahugūni
Vocativebahugu bahugunī bahugūni
Accusativebahugu bahugunī bahugūni
Instrumentalbahugunā bahugubhyām bahugubhiḥ
Dativebahugune bahugubhyām bahugubhyaḥ
Ablativebahugunaḥ bahugubhyām bahugubhyaḥ
Genitivebahugunaḥ bahugunoḥ bahugūnām
Locativebahuguni bahugunoḥ bahuguṣu

Compound bahugu -

Adverb -bahugu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria