Declension table of ?bahugo

Deva

MasculineSingularDualPlural
Nominativebahugauḥ bahugāvau bahugāvaḥ
Vocativebahugauḥ bahugāvau bahugāvaḥ
Accusativebahugām bahugāvau bahugāḥ
Instrumentalbahugavā bahugobhyām bahugobhiḥ
Dativebahugave bahugobhyām bahugobhyaḥ
Ablativebahugoḥ bahugobhyām bahugobhyaḥ
Genitivebahugoḥ bahugavoḥ bahugavām
Locativebahugavi bahugavoḥ bahugoṣu

Compound bahugava - bahugo -

Adverb -bahugu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria