Declension table of ?bahugandhā

Deva

FeminineSingularDualPlural
Nominativebahugandhā bahugandhe bahugandhāḥ
Vocativebahugandhe bahugandhe bahugandhāḥ
Accusativebahugandhām bahugandhe bahugandhāḥ
Instrumentalbahugandhayā bahugandhābhyām bahugandhābhiḥ
Dativebahugandhāyai bahugandhābhyām bahugandhābhyaḥ
Ablativebahugandhāyāḥ bahugandhābhyām bahugandhābhyaḥ
Genitivebahugandhāyāḥ bahugandhayoḥ bahugandhānām
Locativebahugandhāyām bahugandhayoḥ bahugandhāsu

Adverb -bahugandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria