Declension table of ?bahugandha

Deva

NeuterSingularDualPlural
Nominativebahugandham bahugandhe bahugandhāni
Vocativebahugandha bahugandhe bahugandhāni
Accusativebahugandham bahugandhe bahugandhāni
Instrumentalbahugandhena bahugandhābhyām bahugandhaiḥ
Dativebahugandhāya bahugandhābhyām bahugandhebhyaḥ
Ablativebahugandhāt bahugandhābhyām bahugandhebhyaḥ
Genitivebahugandhasya bahugandhayoḥ bahugandhānām
Locativebahugandhe bahugandhayoḥ bahugandheṣu

Compound bahugandha -

Adverb -bahugandham -bahugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria