Declension table of ?bahudugdhā

Deva

FeminineSingularDualPlural
Nominativebahudugdhā bahudugdhe bahudugdhāḥ
Vocativebahudugdhe bahudugdhe bahudugdhāḥ
Accusativebahudugdhām bahudugdhe bahudugdhāḥ
Instrumentalbahudugdhayā bahudugdhābhyām bahudugdhābhiḥ
Dativebahudugdhāyai bahudugdhābhyām bahudugdhābhyaḥ
Ablativebahudugdhāyāḥ bahudugdhābhyām bahudugdhābhyaḥ
Genitivebahudugdhāyāḥ bahudugdhayoḥ bahudugdhānām
Locativebahudugdhāyām bahudugdhayoḥ bahudugdhāsu

Adverb -bahudugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria