Declension table of ?bahudoṣa

Deva

MasculineSingularDualPlural
Nominativebahudoṣaḥ bahudoṣau bahudoṣāḥ
Vocativebahudoṣa bahudoṣau bahudoṣāḥ
Accusativebahudoṣam bahudoṣau bahudoṣān
Instrumentalbahudoṣeṇa bahudoṣābhyām bahudoṣaiḥ bahudoṣebhiḥ
Dativebahudoṣāya bahudoṣābhyām bahudoṣebhyaḥ
Ablativebahudoṣāt bahudoṣābhyām bahudoṣebhyaḥ
Genitivebahudoṣasya bahudoṣayoḥ bahudoṣāṇām
Locativebahudoṣe bahudoṣayoḥ bahudoṣeṣu

Compound bahudoṣa -

Adverb -bahudoṣam -bahudoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria