Declension table of ?bahudhanatva

Deva

NeuterSingularDualPlural
Nominativebahudhanatvam bahudhanatve bahudhanatvāni
Vocativebahudhanatva bahudhanatve bahudhanatvāni
Accusativebahudhanatvam bahudhanatve bahudhanatvāni
Instrumentalbahudhanatvena bahudhanatvābhyām bahudhanatvaiḥ
Dativebahudhanatvāya bahudhanatvābhyām bahudhanatvebhyaḥ
Ablativebahudhanatvāt bahudhanatvābhyām bahudhanatvebhyaḥ
Genitivebahudhanatvasya bahudhanatvayoḥ bahudhanatvānām
Locativebahudhanatve bahudhanatvayoḥ bahudhanatveṣu

Compound bahudhanatva -

Adverb -bahudhanatvam -bahudhanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria