Declension table of ?bahudhāgata

Deva

NeuterSingularDualPlural
Nominativebahudhāgatam bahudhāgate bahudhāgatāni
Vocativebahudhāgata bahudhāgate bahudhāgatāni
Accusativebahudhāgatam bahudhāgate bahudhāgatāni
Instrumentalbahudhāgatena bahudhāgatābhyām bahudhāgataiḥ
Dativebahudhāgatāya bahudhāgatābhyām bahudhāgatebhyaḥ
Ablativebahudhāgatāt bahudhāgatābhyām bahudhāgatebhyaḥ
Genitivebahudhāgatasya bahudhāgatayoḥ bahudhāgatānām
Locativebahudhāgate bahudhāgatayoḥ bahudhāgateṣu

Compound bahudhāgata -

Adverb -bahudhāgatam -bahudhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria