Declension table of ?bahudhāgata

Deva

MasculineSingularDualPlural
Nominativebahudhāgataḥ bahudhāgatau bahudhāgatāḥ
Vocativebahudhāgata bahudhāgatau bahudhāgatāḥ
Accusativebahudhāgatam bahudhāgatau bahudhāgatān
Instrumentalbahudhāgatena bahudhāgatābhyām bahudhāgataiḥ bahudhāgatebhiḥ
Dativebahudhāgatāya bahudhāgatābhyām bahudhāgatebhyaḥ
Ablativebahudhāgatāt bahudhāgatābhyām bahudhāgatebhyaḥ
Genitivebahudhāgatasya bahudhāgatayoḥ bahudhāgatānām
Locativebahudhāgate bahudhāgatayoḥ bahudhāgateṣu

Compound bahudhāgata -

Adverb -bahudhāgatam -bahudhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria