Declension table of ?bahudeśadarśin

Deva

MasculineSingularDualPlural
Nominativebahudeśadarśī bahudeśadarśinau bahudeśadarśinaḥ
Vocativebahudeśadarśin bahudeśadarśinau bahudeśadarśinaḥ
Accusativebahudeśadarśinam bahudeśadarśinau bahudeśadarśinaḥ
Instrumentalbahudeśadarśinā bahudeśadarśibhyām bahudeśadarśibhiḥ
Dativebahudeśadarśine bahudeśadarśibhyām bahudeśadarśibhyaḥ
Ablativebahudeśadarśinaḥ bahudeśadarśibhyām bahudeśadarśibhyaḥ
Genitivebahudeśadarśinaḥ bahudeśadarśinoḥ bahudeśadarśinām
Locativebahudeśadarśini bahudeśadarśinoḥ bahudeśadarśiṣu

Compound bahudeśadarśi -

Adverb -bahudeśadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria