Declension table of ?bahudakṣiṇa

Deva

NeuterSingularDualPlural
Nominativebahudakṣiṇam bahudakṣiṇe bahudakṣiṇāni
Vocativebahudakṣiṇa bahudakṣiṇe bahudakṣiṇāni
Accusativebahudakṣiṇam bahudakṣiṇe bahudakṣiṇāni
Instrumentalbahudakṣiṇena bahudakṣiṇābhyām bahudakṣiṇaiḥ
Dativebahudakṣiṇāya bahudakṣiṇābhyām bahudakṣiṇebhyaḥ
Ablativebahudakṣiṇāt bahudakṣiṇābhyām bahudakṣiṇebhyaḥ
Genitivebahudakṣiṇasya bahudakṣiṇayoḥ bahudakṣiṇānām
Locativebahudakṣiṇe bahudakṣiṇayoḥ bahudakṣiṇeṣu

Compound bahudakṣiṇa -

Adverb -bahudakṣiṇam -bahudakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria