Declension table of ?bahudaivatyā

Deva

FeminineSingularDualPlural
Nominativebahudaivatyā bahudaivatye bahudaivatyāḥ
Vocativebahudaivatye bahudaivatye bahudaivatyāḥ
Accusativebahudaivatyām bahudaivatye bahudaivatyāḥ
Instrumentalbahudaivatyayā bahudaivatyābhyām bahudaivatyābhiḥ
Dativebahudaivatyāyai bahudaivatyābhyām bahudaivatyābhyaḥ
Ablativebahudaivatyāyāḥ bahudaivatyābhyām bahudaivatyābhyaḥ
Genitivebahudaivatyāyāḥ bahudaivatyayoḥ bahudaivatyānām
Locativebahudaivatyāyām bahudaivatyayoḥ bahudaivatyāsu

Adverb -bahudaivatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria