Declension table of ?bahudāsapūruṣā

Deva

FeminineSingularDualPlural
Nominativebahudāsapūruṣā bahudāsapūruṣe bahudāsapūruṣāḥ
Vocativebahudāsapūruṣe bahudāsapūruṣe bahudāsapūruṣāḥ
Accusativebahudāsapūruṣām bahudāsapūruṣe bahudāsapūruṣāḥ
Instrumentalbahudāsapūruṣayā bahudāsapūruṣābhyām bahudāsapūruṣābhiḥ
Dativebahudāsapūruṣāyai bahudāsapūruṣābhyām bahudāsapūruṣābhyaḥ
Ablativebahudāsapūruṣāyāḥ bahudāsapūruṣābhyām bahudāsapūruṣābhyaḥ
Genitivebahudāsapūruṣāyāḥ bahudāsapūruṣayoḥ bahudāsapūruṣāṇām
Locativebahudāsapūruṣāyām bahudāsapūruṣayoḥ bahudāsapūruṣāsu

Adverb -bahudāsapūruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria