Declension table of ?bahudāsapuruṣā

Deva

FeminineSingularDualPlural
Nominativebahudāsapuruṣā bahudāsapuruṣe bahudāsapuruṣāḥ
Vocativebahudāsapuruṣe bahudāsapuruṣe bahudāsapuruṣāḥ
Accusativebahudāsapuruṣām bahudāsapuruṣe bahudāsapuruṣāḥ
Instrumentalbahudāsapuruṣayā bahudāsapuruṣābhyām bahudāsapuruṣābhiḥ
Dativebahudāsapuruṣāyai bahudāsapuruṣābhyām bahudāsapuruṣābhyaḥ
Ablativebahudāsapuruṣāyāḥ bahudāsapuruṣābhyām bahudāsapuruṣābhyaḥ
Genitivebahudāsapuruṣāyāḥ bahudāsapuruṣayoḥ bahudāsapuruṣāṇām
Locativebahudāsapuruṣāyām bahudāsapuruṣayoḥ bahudāsapuruṣāsu

Adverb -bahudāsapuruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria