Declension table of ?bahubhujā

Deva

FeminineSingularDualPlural
Nominativebahubhujā bahubhuje bahubhujāḥ
Vocativebahubhuje bahubhuje bahubhujāḥ
Accusativebahubhujām bahubhuje bahubhujāḥ
Instrumentalbahubhujayā bahubhujābhyām bahubhujābhiḥ
Dativebahubhujāyai bahubhujābhyām bahubhujābhyaḥ
Ablativebahubhujāyāḥ bahubhujābhyām bahubhujābhyaḥ
Genitivebahubhujāyāḥ bahubhujayoḥ bahubhujānām
Locativebahubhujāyām bahubhujayoḥ bahubhujāsu

Adverb -bahubhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria