Declension table of ?bahubhuja

Deva

NeuterSingularDualPlural
Nominativebahubhujam bahubhuje bahubhujāni
Vocativebahubhuja bahubhuje bahubhujāni
Accusativebahubhujam bahubhuje bahubhujāni
Instrumentalbahubhujena bahubhujābhyām bahubhujaiḥ
Dativebahubhujāya bahubhujābhyām bahubhujebhyaḥ
Ablativebahubhujāt bahubhujābhyām bahubhujebhyaḥ
Genitivebahubhujasya bahubhujayoḥ bahubhujānām
Locativebahubhuje bahubhujayoḥ bahubhujeṣu

Compound bahubhuja -

Adverb -bahubhujam -bahubhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria