Declension table of ?bahubhaumī

Deva

FeminineSingularDualPlural
Nominativebahubhaumī bahubhaumyau bahubhaumyaḥ
Vocativebahubhaumi bahubhaumyau bahubhaumyaḥ
Accusativebahubhaumīm bahubhaumyau bahubhaumīḥ
Instrumentalbahubhaumyā bahubhaumībhyām bahubhaumībhiḥ
Dativebahubhaumyai bahubhaumībhyām bahubhaumībhyaḥ
Ablativebahubhaumyāḥ bahubhaumībhyām bahubhaumībhyaḥ
Genitivebahubhaumyāḥ bahubhaumyoḥ bahubhaumīnām
Locativebahubhaumyām bahubhaumyoḥ bahubhaumīṣu

Compound bahubhaumi - bahubhaumī -

Adverb -bahubhaumi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria