Declension table of ?bahubhastraka

Deva

MasculineSingularDualPlural
Nominativebahubhastrakaḥ bahubhastrakau bahubhastrakāḥ
Vocativebahubhastraka bahubhastrakau bahubhastrakāḥ
Accusativebahubhastrakam bahubhastrakau bahubhastrakān
Instrumentalbahubhastrakeṇa bahubhastrakābhyām bahubhastrakaiḥ bahubhastrakebhiḥ
Dativebahubhastrakāya bahubhastrakābhyām bahubhastrakebhyaḥ
Ablativebahubhastrakāt bahubhastrakābhyām bahubhastrakebhyaḥ
Genitivebahubhastrakasya bahubhastrakayoḥ bahubhastrakāṇām
Locativebahubhastrake bahubhastrakayoḥ bahubhastrakeṣu

Compound bahubhastraka -

Adverb -bahubhastrakam -bahubhastrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria