Declension table of ?bahirgrāmapratiśrayā

Deva

FeminineSingularDualPlural
Nominativebahirgrāmapratiśrayā bahirgrāmapratiśraye bahirgrāmapratiśrayāḥ
Vocativebahirgrāmapratiśraye bahirgrāmapratiśraye bahirgrāmapratiśrayāḥ
Accusativebahirgrāmapratiśrayām bahirgrāmapratiśraye bahirgrāmapratiśrayāḥ
Instrumentalbahirgrāmapratiśrayayā bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayābhiḥ
Dativebahirgrāmapratiśrayāyai bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayābhyaḥ
Ablativebahirgrāmapratiśrayāyāḥ bahirgrāmapratiśrayābhyām bahirgrāmapratiśrayābhyaḥ
Genitivebahirgrāmapratiśrayāyāḥ bahirgrāmapratiśrayayoḥ bahirgrāmapratiśrayāṇām
Locativebahirgrāmapratiśrayāyām bahirgrāmapratiśrayayoḥ bahirgrāmapratiśrayāsu

Adverb -bahirgrāmapratiśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria